Contentment is the key to liberation

श्रीभगवानुवाच |प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते ||2.55|| śhrī bhagavān uvāchaprajahāti yadā kāmān sarvān pārtha mano-gatānātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate The Supreme Lord said: O Partha, when one...

Engage in the Yoga of selfless actions

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् ||2.50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛitetasmād yogāya yujyasva yogaḥ karmasu kauśhalam Endowed with wisdom (evenness of mind), one can cast off the reactions to both good and...